Google Search

Tuesday, February 21, 2012

नर्मदाष्टकम्


(श्री शंक्कराचार्य कृतम्)

सबिन्दुसिन्धुसुस्खलत्तरङ्गभृङगरञ्जितं
द्विषत्सु पापजातजातकारिवारिसंयुतम् ।
कृतान्तकालभूतभीतिहारिवर्मदे
त्वदीयपादपंक्कजं नमामि देवि नर्मदे ।।

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं
कलौ मलौघभारहारि सर्वतीर्थनायकम् ।
सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे
त्वदीयपादपंक्कजं नमामि देवि नर्मदे ।।

महागभीरनीरपूरपातधूतभूतलं
नमत्समस्तपातकारि दारितापदाचलम् ।
जगल्लये महाभये मृकण्डुसूनूहर्म्यदे
त्वदीयपादपंक्कजं नमामि देवि नर्मदे ।।

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनूशौनकासुरारिसेवितं सदा ।
पुनर्भवाब्धिजन्मसंभवाब्धिदुःखवर्मदे
त्वदीयपादपंक्कजं नमामि देवि नर्मदे ।।

अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं
सुलक्ष्यनीरतारधीरपक्षिलक्षकूजितम् ।
वशिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे
त्वदीयपादपंक्कजं नमामि देवि नर्मदे ।।

सनत्कुमारनाचिकेतकश्यपात्रिषट्पदै –
र्धृतं स्वकीयमानषेशु नारदादिषट्पदैः ।
रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे
त्वदीयपादपंक्कजं नमामि देवि नर्मदे ।।

अलक्ष – लक्ष-लक्ष-पापलसारसायुधं
ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।
विरिञ्जिविष्णुशंक्करस्वकीयधामवर्मदे
त्वदीयपादपंक्कजं नमामि देवि नर्मदे ।।

अहो धृतं स्वनं श्रुतं महेशकेशजातटे
किरातसूतवाडवेषु पण्डिते षठे नटे ।
दुरन्तपापतापहारि सर्वजन्तुसर्मदे
त्वदीयपादपंक्कजं नमामि देवि नर्मदे ।।

इदं तु नर्मदाष्टकम् त्रिकालमेव ये सदा
पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।
सुलभ्य देहदुर्लभं महेशधामगौरवं
पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.